B 120-10 Kāmadhenutantra

Manuscript culture infobox

Filmed in: B 120/10
Title: Kāmadhenutantra
Dimensions: 26.5 x 12 cm x 33 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5062
Remarks:

Reel No. B 120-10

Inventory No. 29806

Title Kāmadhenutantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.5 x 12.0 cm

Folios 33

Lines per Folio 9

Foliation figures in the upper left-hand margin under the abbreviation kā. dhe. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/5062

Manuscript Features

Excerpts

Beginning

oṃ namaḥ paradevatāyai || ||

śrīpārvaty uvāca

deva deva mahādeva sarvāgamaviśārada ||

adhunā devadeveśa paṃ(2)cāśadvarṇam uttamam || 1 ||

tattvaṃ rupaṃ mahādeva kathayasva dayānidhe ||

kṛpayā kathayeśāna yady ahaṃ tava vallabhā (3) ||     ||

śrīmahādeva uvāca ||

adhunā saṃpravakṣāmi rahasyam atigopanam ||

yena vijñānamātreṇa jīvanmukto bha(4)ven naraḥ || (fol. 1v1–4)

End

anulomavilomena mātṛkāṃ prajapet sudhīḥ ||

tatas tu sādhakaśreṣṭhā varāṭo pa(5)rimātṛkām || (!)

padmabījaṃ yathā devi varṇabījaṃ prabhāvayet ||

candrabījaṃ puṭaṃ kṛtvā japed varṇaṃ prasannadhīḥ ||

anu(6)lomavilomena japtāmṛtamayo (!) bhavet ||

kevalaṃ kāminīṃ dhyātvā praphullavadanāṃtaram ||

bījād utpadyate devo (7) devī vā kamalekṣaṇe ||

tatas tu devatāṃ dhyātvā nirīkṣya devavigraham ||     || (fol. 33r4–7)

Colophon

iti śrīkāmadhenutaṃtre deva(8)devīsamvāde ekaviṃśatitamapaṭalaḥ samāptaḥ || ❁ || śubham || || bhūyāt || (fol. 33r7–8)

Microfilm Details

Reel No. B 120/10

Date of Filming 10-10-1971

Exposures 36

Used Copy Kathmandu

Type of Film positive

Remarks fols. 24r, 28r and 29r are out of focus

Catalogued by MS

Date 29-06-2007

Bibliography