B 120-10 Kāmadhenutantra
Manuscript culture infobox
Filmed in: B 120/10
Title: Kāmadhenutantra
Dimensions: 26.5 x 12 cm x 33 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5062
Remarks:
Reel No. B 120-10
Inventory No. 29806
Title Kāmadhenutantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.5 x 12.0 cm
Folios 33
Lines per Folio 9
Foliation figures in the upper left-hand margin under the abbreviation kā. dhe. and in the lower right-hand margin under the word rāmaḥ on the verso
Place of Deposit NAK
Accession No. 5/5062
Manuscript Features
Excerpts
Beginning
oṃ namaḥ paradevatāyai || ||
śrīpārvaty uvāca
deva deva mahādeva sarvāgamaviśārada ||
adhunā devadeveśa paṃ(2)cāśadvarṇam uttamam || 1 ||
tattvaṃ rupaṃ mahādeva kathayasva dayānidhe ||
kṛpayā kathayeśāna yady ahaṃ tava vallabhā (3) || ||
śrīmahādeva uvāca ||
adhunā saṃpravakṣāmi rahasyam atigopanam ||
yena vijñānamātreṇa jīvanmukto bha(4)ven naraḥ || (fol. 1v1–4)
End
anulomavilomena mātṛkāṃ prajapet sudhīḥ ||
tatas tu sādhakaśreṣṭhā varāṭo pa(5)rimātṛkām || (!)
padmabījaṃ yathā devi varṇabījaṃ prabhāvayet ||
candrabījaṃ puṭaṃ kṛtvā japed varṇaṃ prasannadhīḥ ||
anu(6)lomavilomena japtāmṛtamayo (!) bhavet ||
kevalaṃ kāminīṃ dhyātvā praphullavadanāṃtaram ||
bījād utpadyate devo (7) devī vā kamalekṣaṇe ||
tatas tu devatāṃ dhyātvā nirīkṣya devavigraham || || (fol. 33r4–7)
Colophon
iti śrīkāmadhenutaṃtre deva(8)devīsamvāde ekaviṃśatitamapaṭalaḥ samāptaḥ || ❁ || śubham || || bhūyāt || (fol. 33r7–8)
Microfilm Details
Reel No. B 120/10
Date of Filming 10-10-1971
Exposures 36
Used Copy Kathmandu
Type of Film positive
Remarks fols. 24r, 28r and 29r are out of focus
Catalogued by MS
Date 29-06-2007
Bibliography